Skip to main content

मातृदिनम्

मातृदिनम् 

श्रावणपौर्णिमा नाम मातृदिनम्। एषा परंपरा न प्राचीना इति केषांचित् विदुषां मतः। तेषां विचारै:  विदेशीयानां ‘Mother's Day’ एतस्मात् वयं एषा रीतीः स्वीकृतवन्तः ।परं एषः तर्क: निराधार:। कस्यापि अनुकरणं वा काचित् रीतिपरंपरयोः च अन्यसंस्कृते: ग्रहणं न आवश्यकं। न च तादशी दुर्बला अस्माकं संस्कृतिः।

भारतीयसंस्कृत्यां माता स्वर्गादपि गरीयसी।

पुरा बालकस्य ज्ञानारंभे प्रथमदिने “ मातृ देवो भव। पितृ देवो भव। आचार्य देवो भव। “ एतादृशानां उदत्ताविचाराणां संस्कार: अनिवार्यः आसीत्।

मातापित्रो: आज्ञाधारकं, तयोः कृते स्वसुखत्यागकारकं पुत्रं आदर्शः आदरणीयः च गणयते। विमाताकैकय्याः आज्ञापालनार्थं तथा पितावचनपूर्त्यार्थं प्रभुरामचंद्रेण १४ वर्षयावत् वनवासः स्वीकृत:।भक्तपुंडलिकस्य मातापितासेवया मंत्रमुग्धः भगवान् विष्णुः अधुनापि इष्टिकाया विठ्ठलरुपेण स्थितः। पितृसुखार्थं विमातासंशयनिवारणार्थं च आजन्म ब्रह्मचारीव्रतस्य देवव्रतस्य (भीष्मस्य) प्रतिज्ञा एकमेवाद्वितीया। एतादृशानि बहुनि उदाहरणानि अस्माकं गौरवपूर्णे इतिहासे विद्यामानानि। 

अन्यकेषुचित् दिनेष्वपि मातापितापूजनस्य प्रावधानमस्ति। जन्मदातृणां प्रति कृतज्ञतायापनस्य एषा गौरवपूर्णा रीति: अखंडतया संरक्षिता भवेत् एतत् अस्माकं परमकर्तव्यम्।

Comments

Popular posts from this blog

शिष्टाचारः

शिष्टाचारः ( Common formulas or Good practices)[सम्पाद्यताम्] • हरिः ॐ ! = Hello ! • सुप्रभातम् |* = Good morning. • नमस्कारः/नमस्ते । = Good afternoon/Good evening. • शुभरात्रिः । = Good night. • धन्यवादः । = Thank You. • स्वागतम् । = Welcome. • क्षम्यताम् । = Excuse/Pardon me. • चिन्ता मास्तु ...

सुभाषितमाला जानेवारी 2020

नास्ति विद्यासमो बन्धुर्नास्ति विद्यासमः सुहृत् । नास्ति विद्यासमं वित्तं नास्ति विद्यासमं सुखम् ॥ Meaning: “There is no greater friend or relative than education; there is no greater wealth or happiness than education.” --------- -------- ---------- --------- -------- ---------- यस्तु संचरते देशान् यस्तु सेवेत पण्डितान् । तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ॥ Transliteration: yastu saṃcarate deśān yastu seveta paṇḍitān । tasya vistāritā buddhistailabindurivāmbhasi ॥ English Translation: The intelligence of a person who travels in different countries and associates with scholars expands, just as a drop of oil expands in water.​ Hindi Translation: भिन्न देशों में यात्रा करने वाले और विद्वानों के साथ संबंध रखने वाले व्यक्ति की बुद्धि उसी तरह बढ़ती है, जैसे तेल की एक बूंद पानी में फैलती है। --------- -------- ---------- --------- -------- ---------- यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते।  न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥ Wise men always aspire to and do things within t...

१० लकार का अनमोल ज्ञान

ॐ .... १० लकार का अनमोल ज्ञान :-- 🕉 Mahadev Sanskrit Sangatanam🕉 >>> संस्कृत में काल दश भागों में विभाजित है जिनको दश लकार कहा जाता है :-- 🔯🔯🔯🔯🔯🔯🔯🔯🔯 ०१ ) लट् ---- ल् + अ + ट् ०२ ) लिट् ---- ल् + इ + ट् ०३ ) लुट् ---- ल् + उ + ट् ०४ ) लृट् ---...