Skip to main content

विपर्याय शब्धाः (opposite)

विपर्याय शब्धाः (opposite)--
अपकरोति  x. उपकरोति
अभिनन्दति x निन्दति
आनन्दति,हृष्यति x विषीदति,  
       शोचति, खिद्यते,खन्ते, खिदति ।
आरोहति x अवरोहति
उत्कर्षति x अपकर्षति
सङ्घटयति x विघटयति
उत्तिष्ठति  x उपविशति
उद्घाटयति। x. पिदधाति
उदयति,उदेति x अस्तं गच्छति
उन्नयति x अवनयति
उन्मीलति x निमीलति
क्षयति x वर्धते
गच्छति x आगच्छति
गिलति,ग्रसते x वमति,उद्गिरति
चलति  x तिष्ठति
चालयति  x. रोधयति
जयति,विजयते  x. पराजयते

ददाति x. आदत्ते
दत्ते  x  आदत्ते
नयति  x. आनयति
निर्मीति  x  नाशयति
प्रविशति x  निर्गच्छति
प्रसीदति  x  शपति
पृच्छति  x  आख्याति, कधयति,
                 निवेदयति, शंसति
भाषते  x  प्रतिभाषते
वदति  x  प्रतिवदति
लालयति  x  ताडयति
सङ्घटते  x  विघटते
सञ्चिनोति x विकीरति
स्तौति  x  निन्दति
स्निह्यति  x  द्वेष्टि
स्वीकरोति  x  त्यजति
स्मरति  x  विस्मरति
श्वसिति  x.  उच्छ्वसिति
हसति  x  रोदिति

Comments

Popular posts from this blog

शिष्टाचारः

शिष्टाचारः ( Common formulas or Good practices)[सम्पाद्यताम्] • हरिः ॐ ! = Hello ! • सुप्रभातम् |* = Good morning. • नमस्कारः/नमस्ते । = Good afternoon/Good evening. • शुभरात्रिः । = Good night. • धन्यवादः । = Thank You. • स्वागतम् । = Welcome. • क्षम्यताम् । = Excuse/Pardon me. • चिन्ता मास्तु ...

सुभाषितमाला जानेवारी 2020

नास्ति विद्यासमो बन्धुर्नास्ति विद्यासमः सुहृत् । नास्ति विद्यासमं वित्तं नास्ति विद्यासमं सुखम् ॥ Meaning: “There is no greater friend or relative than education; there is no greater wealth or happiness than education.” --------- -------- ---------- --------- -------- ---------- यस्तु संचरते देशान् यस्तु सेवेत पण्डितान् । तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ॥ Transliteration: yastu saṃcarate deśān yastu seveta paṇḍitān । tasya vistāritā buddhistailabindurivāmbhasi ॥ English Translation: The intelligence of a person who travels in different countries and associates with scholars expands, just as a drop of oil expands in water.​ Hindi Translation: भिन्न देशों में यात्रा करने वाले और विद्वानों के साथ संबंध रखने वाले व्यक्ति की बुद्धि उसी तरह बढ़ती है, जैसे तेल की एक बूंद पानी में फैलती है। --------- -------- ---------- --------- -------- ---------- यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते।  न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥ Wise men always aspire to and do things within t...

१० लकार का अनमोल ज्ञान

ॐ .... १० लकार का अनमोल ज्ञान :-- 🕉 Mahadev Sanskrit Sangatanam🕉 >>> संस्कृत में काल दश भागों में विभाजित है जिनको दश लकार कहा जाता है :-- 🔯🔯🔯🔯🔯🔯🔯🔯🔯 ०१ ) लट् ---- ल् + अ + ट् ०२ ) लिट् ---- ल् + इ + ट् ०३ ) लुट् ---- ल् + उ + ट् ०४ ) लृट् ---...