Skip to main content

केचन पर्याय शब्धा

कचन पर्याय शब्धाः।
--अस्ति, भवति, वर्तते, विद्यते।
--आनन्दति, मोदते।
--जयति, विजयते।
--पराभवति, पराजयते।
--स्तौति,.स्तवीति, स्तुते, स्तुवीते, श्लाछते, श्लोकते।
--पठति, अधीते, शिक्षते।
--इच्छति, वाञ्चति, अभिलषति,   काङ्क्षते, आकाङ्क्षते।
--क्रीडति, खेलति, रमते।
--नमति, नमस्करोति, नमते।
-- आप्नोति, प्राप्नोत, लभते, विन्दते।
--पश्यति, अवलोकयति, ईक्षते, लोकते, लोचते।
--वदति, गदति, लपति, संलपति, भणति, गृणाति, अभिदधाति, ब्रवीति, ब्रूते, भाषते, सम्भाषते।
-- कथयति, निवेदयति, आख्याति, व्याख्याति, कीर्तयति, कीर्तयते, कथंयते, वर्णयति, वर्णयते।
--भाति, प
रतिभाति, लसति, विलसति, काशते, प्रकाशते, शोभते।
--नश्यति, हन्ति, ध्वंसते, विध्वंसते

--हसति, स्मयते।
--गच्छति, याति, एति, साधयति, प्रतिष्ठते।

Comments

Popular posts from this blog

शिष्टाचारः

शिष्टाचारः ( Common formulas or Good practices)[सम्पाद्यताम्] • हरिः ॐ ! = Hello ! • सुप्रभातम् |* = Good morning. • नमस्कारः/नमस्ते । = Good afternoon/Good evening. • शुभरात्रिः । = Good night. • धन्यवादः । = Thank You. • स्वागतम् । = Welcome. • क्षम्यताम् । = Excuse/Pardon me. • चिन्ता मास्तु ...

सुभाषितमाला जानेवारी 2020

नास्ति विद्यासमो बन्धुर्नास्ति विद्यासमः सुहृत् । नास्ति विद्यासमं वित्तं नास्ति विद्यासमं सुखम् ॥ Meaning: “There is no greater friend or relative than education; there is no greater wealth or happiness than education.” --------- -------- ---------- --------- -------- ---------- यस्तु संचरते देशान् यस्तु सेवेत पण्डितान् । तस्य विस्तारिता बुद्धिस्तैलबिन्दुरिवाम्भसि ॥ Transliteration: yastu saṃcarate deśān yastu seveta paṇḍitān । tasya vistāritā buddhistailabindurivāmbhasi ॥ English Translation: The intelligence of a person who travels in different countries and associates with scholars expands, just as a drop of oil expands in water.​ Hindi Translation: भिन्न देशों में यात्रा करने वाले और विद्वानों के साथ संबंध रखने वाले व्यक्ति की बुद्धि उसी तरह बढ़ती है, जैसे तेल की एक बूंद पानी में फैलती है। --------- -------- ---------- --------- -------- ---------- यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते।  न किञ्चिदवमन्यन्ते नराः पण्डितबुद्धयः ॥ Wise men always aspire to and do things within t...

१० लकार का अनमोल ज्ञान

ॐ .... १० लकार का अनमोल ज्ञान :-- 🕉 Mahadev Sanskrit Sangatanam🕉 >>> संस्कृत में काल दश भागों में विभाजित है जिनको दश लकार कहा जाता है :-- 🔯🔯🔯🔯🔯🔯🔯🔯🔯 ०१ ) लट् ---- ल् + अ + ट् ०२ ) लिट् ---- ल् + इ + ट् ०३ ) लुट् ---- ल् + उ + ट् ०४ ) लृट् ---...