Skip to main content

Posts

Showing posts from May, 2017

मूल श्लोकः

*🔔मूल श्लोकः 🔔* इष्टान्भोगान् हि वो देवा दास्यन्ते यज्ञभाविताः। तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः।।३.१२।। *🌷पदार्थः...... 🌷* यज्ञभाविताः - यज्ञवर्धिताः देवा...