Skip to main content

Posts

Showing posts from March, 2017

१० लकार का अनमोल ज्ञान

ॐ .... १० लकार का अनमोल ज्ञान :-- 🕉 Mahadev Sanskrit Sangatanam🕉 >>> संस्कृत में काल दश भागों में विभाजित है जिनको दश लकार कहा जाता है :-- 🔯🔯🔯🔯🔯🔯🔯🔯🔯 ०१ ) लट् ---- ल् + अ + ट् ०२ ) लिट् ---- ल् + इ + ट् ०३ ) लुट् ---- ल् + उ + ट् ०४ ) लृट् ---...

संस्कृतं

यदि संस्कृतं न भवति तर्हि संस्कृतिः न भवति ~~ यदि संस्कृतं न भवति तर्हि संस्कारः न भवति यदि संस्कृतं न भवति तर्हि सदाचारः न भवति ~~ यदि संस्कृतं न भवति तर्हि भारतं भारतं न भवत...